वांछित मन्त्र चुनें

मां धु॒रिन्द्रं॒ नाम॑ दे॒वता॑ दि॒वश्च॒ ग्मश्चा॒पां च॑ ज॒न्तव॑: । अ॒हं हरी॒ वृष॑णा॒ विव्र॑ता र॒घू अ॒हं वज्रं॒ शव॑से धृ॒ष्ण्वा द॑दे ॥

अंग्रेज़ी लिप्यंतरण

māṁ dhur indraṁ nāma devatā divaś ca gmaś cāpāṁ ca jantavaḥ | ahaṁ harī vṛṣaṇā vivratā raghū ahaṁ vajraṁ śavase dhṛṣṇv ā dade ||

पद पाठ

माम् । धुः॒ । इन्द्र॑म् । नाम॑ । दे॒वता॑ । दि॒वः । च॒ । ग्मः । च॒ । अ॒पाम् । च॒ । ज॒न्तवः॑ । अ॒हम् । हरी॒ इति॑ । वृष॑णा । विऽव्र॑ता । र॒घू इति॑ । अ॒हम् । वज्र॑म् । शव॑से । धृ॒ष्णु । आ । द॒दे॒ ॥ १०.४९.२

ऋग्वेद » मण्डल:10» सूक्त:49» मन्त्र:2 | अष्टक:8» अध्याय:1» वर्ग:7» मन्त्र:2 | मण्डल:10» अनुवाक:4» मन्त्र:2


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (दिवः-ग्मः-अपां च जन्तवः) द्युलोक के पृथिवीलोक के अन्तरिक्षलोक के जाननेवाले मनुष्य (मां देवताम्-इन्द्रं नाम धुः) मुझ परमात्मा देवता को धारण करते हैं (अहं वृषणा हरी विव्रता रघू) मैं परमात्मा सुखवर्षक विविध-कर्मसम्पादक शीघ्रप्रभाववाले दुःखहारक और सुखाहारक अपने दया और प्रसाद को प्रेरित करता हूँ (अहम्) मैं परमात्मा (शवसे धृष्णु वज्रम्-आददे) जगत् संचालन बल के लिए धर्षक ओज को आत्मबल को ग्रहण कर रहा हूँ ॥२॥
भावार्थभाषाः - द्युलोक अन्तरिक्षलोक और पृथिवीलोक को जाननेवाले मनुष्य अर्थात् इन तीनों को जानकर इनके रचयिता परमात्मा को अपने अन्दर धारण करते हैं। परमात्मा इन्हें अपने दुःख नष्ट करनेवाले व सुख प्राप्त करानेवाले दयाप्रसाद को प्रदान करता है, जो कि अपने बल से जगत् का संचालन करता है ॥२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (दिवः-ग्मः-अपां च जन्तवः) द्युलोकस्य पृथिव्याः-अन्तरिक्षलोकस्य ज्ञातारो जन्तवः-मनुष्याः “मनुष्या वै जन्तवः” [श० ७।३।१।३२] (मां देवताम्-इन्द्रं नाम धुः) मां परमात्मानं देवतां नाम धारयन्ति (अहं वृषणा हरी विव्रता रघू) अहं परमात्मा सुखवर्षकौ दयाप्रसादौ विविधकर्मसम्पादकौ शीघ्रगामिनौ धारयामि (अहम्) अहं परमात्मा (शवसे धृष्णु वज्रम्-आददे) जगच्चालनबलाय धर्षकं वज्रमोज आत्मबलमाददे-गृह्णामि ॥२॥